Shabd Roop of Bhavya (Akarant Striling)


What is Shabd Roop of Bhavya? Know below (शब्द रूप) shabd roop of bhavya in sanskrit grammar. भाग्य ke Akarant Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाभाग्यम्भाग्येभाग्यानि
द्वितीयाभाग्यम्भाग्येभाग्यानि
तृतीयाभाग्येनभाग्याभ्याम्भाग्यैः
चर्तुथीभाग्यायभाग्याभ्याम्भाग्येभ्यः
पन्चमीभाग्यात्भाग्याभ्याम्भाग्येभ्यः
षष्ठीभाग्यस्यभाग्ययोःभाग्यानाम्
सप्तमीभाग्येभाग्ययोःभाग्येषु
सम्बोधनहे भाग्यम्हे भाग्येहे भाग्यानि

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Bhawat
(भवत् - पुंल्लिंग)
Bhawat
(भवत् - स्त्रीलिंग)
Bhed
(भेड़)
Bhubhrat
(भूभृत्)
Bindu
(बिन्दु - उकारान्त पुंल्लिंग)
Buddhi
(बुद्धि - इकारान्त स्त्रीलिंग)
Chandra
(चन्द्र - अकारान्त पुंल्लिंग)
Chataka
(चटका - स्त्रीलिंग)
Chhaatra
(छात्रा - स्त्रीलिंग)
Chhatra
(छत्र - नपुंसकलिंग)
Chhavi
(छवि - इकारान्त स्त्रीलिंग)
Chhaya
(Chhaya - अकारान्त स्त्रीलिंग)
Chhota
(छोटा - नपुंसकलिंग विशेषण शब्द)
Chhota
(छोटा - पुंल्लिंग विशेषण शब्द)
Chhota
(छोटा - स्त्रीलिंग विशेषण शब्द)
Chinta
(चिन्ता - अकारान्त स्त्रीलिंग)
Chuhiya
(चुहिया)
Dant
(दन्त - अकारान्त पुंल्लिंग)
Data
(दाता)
Datra
(दातृ)
जानें कुछ नयी रोचक चीजे भी :